Буддийская практика для мирян
Шрифт:
Sabbe cepi, bhante, khattiyā… brāhmaṇā… vessā… suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya.
Почтенный,
''Evametaṃ, vāseṭṭha, evametaṃ, vāseṭṭha! "Так и есть, Васеттха! Так и есть! Sabbe cepi, vāseṭṭha, khattiyā… brāhmaṇā… vessā… suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāya.
Если бы все благородные воины… брахманы… торговцы… рабочие приняли для соблюдения ту восьмифакторную Упосатху, это принесло бы им пользу и счастье на долгое время.
Sadevako cepi, vāseṭṭha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya.
Васеттха,
Ime cepi, vāseṭṭha, mahāsālā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, imesampissa mahāsālānaṃ dīgharattaṃ hitāya sukhāya. Ko pana vādo manussabhūtassāti!
Васеттха, даже если бы эти огромные деревья Сала, обладай они сознанием, приняли бы ту восьмифакторную Упосатху, это принесло бы им пользу и счастье на долгое время, чего уж говорить о людях."